Original

कवची निषङ्गी पाशी दण्डधारो धनुर्धरः ।अलोलुपः शलः संधो वातवेगसुवर्चसौ ॥ २ ॥

Segmented

कवची निषङ्गी पाशी दण्डधारो धनुर्धरः अलोलुपः शलः संधो वातवेग-सुवर्चस्

Analysis

Word Lemma Parse
कवची कवचिन् pos=n,g=m,c=1,n=s
निषङ्गी निषङ्गिन् pos=n,g=m,c=1,n=s
पाशी पाशिन् pos=n,g=m,c=1,n=s
दण्डधारो दण्डधार pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
अलोलुपः अलोलुप pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
संधो संध pos=n,g=m,c=1,n=s
वातवेग वातवेग pos=n,comp=y
सुवर्चस् सुवर्चस् pos=n,g=m,c=1,n=d