Original

ततो ध्वजं स्फाटिकचित्रकम्बुं चिच्छेद वीरो नकुलः क्षुरेण ।कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदपट्टनद्धम् ॥ १९ ॥

Segmented

कर्ण-आत्मजस्य इष्वसनम् च चित्रम् भल्लेन जाम्बूनद-पट्ट-नद्धम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
इष्वसनम् इष्वसन pos=n,g=n,c=2,n=s
pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
नद्धम् नह् pos=va,g=n,c=2,n=s,f=part