Original

तमभ्यधावन्नकुलः प्रवीरो रोषादमित्रं प्रतुदन्पृषत्कैः ।कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥ १८ ॥

Segmented

तम् अभ्यधावन् नकुलः प्रवीरो रोषाद् अमित्रम् प्रतुदन् पृषत्कैः कर्णस्य पुत्रम् समरे प्रहृष्टम् जिष्णुः जिघांसुः मघवा इव जम्भम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
नकुलः नकुल pos=n,g=m,c=1,n=s
प्रवीरो प्रवीर pos=n,g=m,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
प्रतुदन् प्रतुद् pos=va,g=m,c=1,n=s,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रहृष्टम् प्रहृष् pos=va,g=m,c=2,n=s,f=part
जिष्णुः जिष्णु pos=a,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
मघवा मघवन् pos=n,g=m,c=1,n=s
इव इव pos=i
जम्भम् जम्भ pos=n,g=m,c=2,n=s