Original

ततः क्रुद्धो वृषसेनोऽभ्यधावदातस्थिवांसं स्वरथं हतारिम् ।वृकोदरं कालमिवात्तदण्डं गदाहस्तं पोथमानं त्वदीयान् ॥ १७ ॥

Segmented

ततः क्रुद्धो वृषसेनो ऽभ्यधावद् आतस्थिवांसम् स्व-रथम् हत-अरिम् वृकोदरम् कालम् इव आत्त-दण्डम् गदा-हस्तम् पोथमानम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
ऽभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
आतस्थिवांसम् आस्था pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
अरिम् अरि pos=n,g=m,c=2,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
पोथमानम् त्वदीय pos=a,g=m,c=2,n=p