Original

एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः ।हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ॥ १६ ॥

Segmented

एतत् श्रुत्वा तु वचनम् शल्यस्य अमित-तेजसः हृदि मानुष्यकम् भावम् चक्रे युद्धाय सु ष्ठिरम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
मानुष्यकम् मानुष्यक pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धाय युद्ध pos=n,g=n,c=4,n=s
सु सु pos=i
ष्ठिरम् स्थिर pos=a,g=m,c=2,n=s