Original

वृषसेनश्च राधेय संक्रुद्धस्तनयस्तव ।त्वयि मोहसमापन्ने पाण्डवानभिधावति ॥ १५ ॥

Segmented

वृषसेनः च राधेय संक्रुद्धस् तनयस् तव त्वयि मोह-समापन्ने पाण्डवान् अभिधावति

Analysis

Word Lemma Parse
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तनयस् तनय pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
मोह मोह pos=n,comp=y
समापन्ने समापद् pos=va,g=m,c=7,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभिधावति अभिधाव् pos=v,p=3,n=s,l=lat