Original

भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः ।तमुद्वह महाबाहो यथाशक्ति यथाबलम् ।जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ॥ १४ ॥

Segmented

भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः तम् उद्वह महा-बाहो यथाशक्ति यथाबलम् जये स्याद् विपुला कीर्तिः ध्रुवः स्वर्गः पराजये

Analysis

Word Lemma Parse
भारो भार pos=n,g=m,c=1,n=s
हि हि pos=i
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
समर्पितः समर्पय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उद्वह उद्वह् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथाशक्ति यथाशक्ति pos=i
यथाबलम् यथाबलम् pos=i
जये जय pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विपुला विपुल pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
पराजये पराजय pos=n,g=m,c=7,n=s