Original

स त्वं पुरुषशार्दूल पौरुषे महति स्थितः ।क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनंजयम् ॥ १३ ॥

Segmented

स त्वम् पुरुष-शार्दूल पौरुषे महति स्थितः क्षत्र-धर्मम् पुरस्कृत्य प्रत्युद्याहि धनंजयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पौरुषे पौरुष pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
प्रत्युद्याहि प्रत्युद्या pos=v,p=2,n=s,l=lot
धनंजयम् धनंजय pos=n,g=m,c=2,n=s