Original

पाण्डवा लब्धलक्षाश्च धनंजयपुरोगमाः ।त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ॥ १२ ॥

Segmented

पाण्डवा लब्धलक्षाः च धनञ्जय-पुरोगमाः त्वाम् एव अभिमुखाः शूरा युद्धाय समुपास्थिताः

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
लब्धलक्षाः लब्धलक्ष pos=a,g=m,c=1,n=p
pos=i
धनञ्जय धनंजय pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपास्थिताः समुपास्था pos=va,g=m,c=1,n=p,f=part