Original

दुर्योधनमुपासन्ते परिवार्य समन्ततः ।कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ॥ ११ ॥

Segmented

दुर्योधनम् उपासन्ते परिवार्य समन्ततः कृप-प्रभृतयः कर्ण हत-शेषाः च सोदराः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i
कृप कृप pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
pos=i
सोदराः सोदर pos=n,g=m,c=1,n=p