Original

दुःशासनस्य रुधिरे पीयमाने महात्मना ।व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ॥ १० ॥

Segmented

दुःशासनस्य रुधिरे पीयमाने महात्मना व्यापन्न-चेतसः च एव शोक-उपहत-मन्यवः

Analysis

Word Lemma Parse
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरे रुधिर pos=n,g=n,c=7,n=s
पीयमाने पा pos=va,g=n,c=7,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
व्यापन्न व्यापद् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p