Original

संजय उवाच ।दुःशासने तु निहते पुत्रास्तव महारथाः ।महाक्रोधविषा वीराः समरेष्वपलायिनः ।दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ॥ १ ॥

Segmented

संजय उवाच दुःशासने तु निहते पुत्रास् तव महा-रथाः महा-क्रोध-विषाः वीराः समरेष्व् अपलायिनः दश राजन् महा-वीर्यः भीमम् प्राच्छादयञ् शरैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःशासने दुःशासन pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
क्रोध क्रोध pos=n,comp=y
विषाः विष pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
समरेष्व् समर pos=n,g=n,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
प्राच्छादयञ् प्रच्छादय् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p