Original

ये चापि तत्रापतिता मनुष्यास्तेषां करेभ्यः पतितं च शस्त्रम् ।भयाच्च संचुक्रुशुरुच्चकैस्ते निमीलिताक्षा ददृशुश्च तन्न ॥ ९ ॥

Segmented

ये च अपि तत्र आपतिताः मनुष्यास् तेषाम् करेभ्यः पतितम् च शस्त्रम् भयाच् च संचुक्रुशुः उच्चकैस् ते निमीलित-अक्षाः ददृशुः च तन् न

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
आपतिताः आपत् pos=va,g=m,c=1,n=p,f=part
मनुष्यास् मनुष्य pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
करेभ्यः कर pos=n,g=m,c=5,n=p
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
भयाच् भय pos=n,g=n,c=5,n=s
pos=i
संचुक्रुशुः संक्रुश् pos=v,p=3,n=p,l=lit
उच्चकैस् उच्चकैस् pos=i
ते तद् pos=n,g=m,c=1,n=p
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
तन् तद् pos=n,g=n,c=2,n=s
pos=i