Original

एवं ब्रुवाणं पुनराद्रवन्तमास्वाद्य वल्गन्तमतिप्रहृष्टम् ।ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः ॥ ८ ॥

Segmented

एवम् ब्रुवाणम् पुनः आद्रवन्तम् आस्वाद्य वल्गन्तम् अति प्रहृष्टम् ये भीमसेनम् ददृशुस् तदानीम् भयेन ते ऽपि व्यथिता निपेतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
आद्रवन्तम् आद्रु pos=va,g=m,c=2,n=s,f=part
आस्वाद्य आस्वादय् pos=vi
वल्गन्तम् वल्ग् pos=va,g=m,c=2,n=s,f=part
अति अति pos=i
प्रहृष्टम् प्रहृष् pos=va,g=m,c=2,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तदानीम् तदानीम् pos=i
भयेन भय pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit