Original

स्तन्यस्य मातुर्मधुसर्पिषो वा माध्वीकपानस्य च सत्कृतस्य ।दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् ।सर्वेभ्य एवाभ्यधिको रसोऽयं मतो ममाद्याहितलोहितस्य ॥ ७ ॥

Segmented

स्तन्यस्य मातुः मधु-सर्पिषः वा माध्वीक-पानस्य च सत्कृतस्य दिव्यस्य वा तोय-रसस्य पानात् पयः-दधि मथिताच् च मुख्यात् सर्वेभ्य एव अभ्यधिकः रसो ऽयम् मतो मे अद्य अहित-लोहितस्य

Analysis

Word Lemma Parse
स्तन्यस्य स्तन्य pos=n,g=n,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
मधु मधु pos=n,comp=y
सर्पिषः सर्पिस् pos=n,g=n,c=6,n=s
वा वा pos=i
माध्वीक माध्वीक pos=n,comp=y
पानस्य पान pos=n,g=n,c=6,n=s
pos=i
सत्कृतस्य सत्कृ pos=va,g=n,c=6,n=s,f=part
दिव्यस्य दिव्य pos=a,g=m,c=6,n=s
वा वा pos=i
तोय तोय pos=n,comp=y
रसस्य रस pos=n,g=m,c=6,n=s
पानात् पान pos=n,g=n,c=5,n=s
पयः पयस् pos=n,comp=y
दधि दधि pos=n,g=n,c=5,n=d
मथिताच् मथ् pos=va,g=n,c=5,n=s,f=part
pos=i
मुख्यात् मुख्य pos=a,g=n,c=5,n=s
सर्वेभ्य सर्व pos=n,g=m,c=5,n=p
एव एव pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अहित अहित pos=a,comp=y
लोहितस्य लोहित pos=n,g=n,c=6,n=s