Original

असिं समुद्धृत्य शितं सुधारं कण्ठे समाक्रम्य च वेपमानम् ।उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् ।आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥ ६ ॥

Segmented

असिम् समुद्धृत्य शितम् सु धारम् कण्ठे समाक्रम्य च वेपमानम् उत्कृत्य वक्षः पतितस्य भूमाव् अथ अपिबत् शोणितम् अस्य कोष्णम् आस्वाद्य च आस्वाद्य च वीक्षमाणः क्रुद्धो ऽतिवेलम् प्रजगाद वाक्यम्

Analysis

Word Lemma Parse
असिम् असि pos=n,g=m,c=2,n=s
समुद्धृत्य समुद्धृ pos=vi
शितम् शा pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
धारम् धारा pos=n,g=m,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
समाक्रम्य समाक्रम् pos=vi
pos=i
वेपमानम् विप् pos=va,g=m,c=2,n=s,f=part
उत्कृत्य उत्कृत् pos=vi
वक्षः वक्षस् pos=n,g=n,c=2,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
भूमाव् भूमि pos=n,g=f,c=7,n=s
अथ अथ pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
शोणितम् शोणित pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कोष्णम् कोष्ण pos=a,g=n,c=2,n=s
आस्वाद्य आस्वादय् pos=vi
pos=i
आस्वाद्य आस्वादय् pos=vi
pos=i
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽतिवेलम् अतिवेलम् pos=i
प्रजगाद प्रगद् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s