Original

ततः स्मृत्वा भीमसेनस्तरस्वी सापत्नकं यत्प्रयुक्तं सुतैस्ते ।रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥ ५ ॥

Segmented

ततः स्मृत्वा भीमसेनस् तरस्वी सापत्नकम् यत् प्रयुक्तम् सुतैस् ते रथाद् अवप्लुत्य गतः स भूमौ यत्नेन तस्मिन् प्रणिधाय चक्षुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्मृत्वा स्मृ pos=vi
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
सापत्नकम् सापत्नक pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
सुतैस् सुत pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रणिधाय प्रणिधा pos=vi
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s