Original

हयाः ससूताश्च हता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या ।विध्वस्तवर्माभरणाम्बरस्रग्विचेष्टमानो भृशवेदनार्तः ॥ ४ ॥

Segmented

हयाः स सूताः च हता नरेन्द्र चूर्णीकृतः च अस्य रथः पतन्त्या विध्वंस्-वर्म-आभरण-अम्बर-स्रज् विचेष्टमानो भृश-वेदना-आर्तः

Analysis

Word Lemma Parse
हयाः हय pos=n,g=m,c=1,n=p
pos=i
सूताः सूत pos=n,g=m,c=1,n=p
pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
चूर्णीकृतः चूर्णीकृ pos=va,g=m,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s
पतन्त्या पत् pos=va,g=f,c=3,n=s,f=part
विध्वंस् विध्वंस् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रज् स्रज् pos=n,g=m,c=1,n=s
विचेष्टमानो विचेष्ट् pos=va,g=m,c=1,n=s,f=part
भृश भृश pos=a,comp=y
वेदना वेदना pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s