Original

तयाहरद्दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य ।तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या ॥ ३ ॥

Segmented

तया अहरत् दश धन्वन्तराणि दुःशासनम् भीमसेनः प्रसह्य तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
अहरत् हृ pos=v,p=3,n=s,l=lan
दश दशन् pos=n,g=n,c=2,n=s
धन्वन्तराणि धन्वन्तर pos=n,g=n,c=2,n=p
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
तया तद् pos=n,g=f,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पतितो पत् pos=va,g=m,c=1,n=s,f=part
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
वेगवत्या वेगवत् pos=a,g=f,c=3,n=s