Original

ततोऽभिनद्बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेनं महात्मा ।स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै ॥ २ ॥

Segmented

ततो ऽभिनद् बहुभिः क्षिप्रम् एव वर-इषुभिः भीमसेनम् महात्मा स विक्षरन् नाग इव प्रभिन्नो गदाम् अस्मै तुमुले प्राहिणोद् वै

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिनद् भिद् pos=v,p=3,n=s,l=lan
बहुभिः बहु pos=a,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
वर वर pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विक्षरन् विक्षर् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभिन्नो प्रभिद् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
तुमुले तुमुल pos=n,g=n,c=7,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
वै वै pos=i