Original

एतावदुक्त्वा वचनं प्रहृष्टो ननाद चोच्चै रुधिरार्द्रगात्रः ।ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥ १७ ॥

Segmented

एतावद् उक्त्वा वचनम् प्रहृष्टो ननाद च उच्चैस् रुधिर-आर्द्र-गात्रः ननर्त च एव अति बलः महात्मा वृत्रम् निहत्य इव सहस्रनेत्रः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
रुधिर रुधिर pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
गात्रः गात्र pos=n,g=m,c=1,n=s
ननर्त नृत् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
अति अति pos=i
बलः बल pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
इव इव pos=i
सहस्रनेत्रः सहस्रनेत्र pos=n,g=m,c=1,n=s