Original

दुःशासने यद्रणे संश्रुतं मे तद्वै सर्वं कृतमद्येह वीरौ ।अद्यैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ।शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् ॥ १६ ॥

Segmented

दुःशासने यद् रणे संश्रुतम् मे तद् वै सर्वम् कृतम् अद्य इह वीरौ अद्य एव दास्याम्य् अपरम् द्वितीयम् दुर्योधनम् यज्ञ-पशुम् विशस्य शिरो मृदित्वा च पदा दुरात्मनः शान्तिम् लप्स्ये कौरवाणाम् समक्षम्

Analysis

Word Lemma Parse
दुःशासने दुःशासन pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
संश्रुतम् संश्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
इह इह pos=i
वीरौ वीर pos=n,g=m,c=8,n=d
अद्य अद्य pos=i
एव एव pos=i
दास्याम्य् दा pos=v,p=1,n=s,l=lrt
अपरम् अपर pos=n,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
पशुम् पशु pos=n,g=m,c=2,n=s
विशस्य विशंस् pos=vi
शिरो शिरस् pos=n,g=n,c=2,n=s
मृदित्वा मृद् pos=vi
pos=i
पदा पद् pos=n,g=m,c=3,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
लप्स्ये लभ् pos=v,p=1,n=s,l=lrt
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s