Original

इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः ।पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥ १५ ॥

Segmented

इत्य् उक्त्वा वचनम् राजञ् जयम् प्राप्य वृकोदरः पुनः आह महा-राज स्मयंस् तौ केशव-अर्जुनौ

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जयम् जय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्मयंस् स्मि pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d