Original

द्यूतेन राज्यहरणमरण्ये वसतिश्च या ।इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥ १३ ॥

Segmented

द्यूतेन राज्य-हरणम् अरण्ये वसतिः च या इषु-अस्त्राणि च संग्रामेष्व् असुखानि च वेश्मनि

Analysis

Word Lemma Parse
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
राज्य राज्य pos=n,comp=y
हरणम् हरण pos=n,g=n,c=1,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वसतिः वसति pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
इषु इषु pos=n,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
pos=i
संग्रामेष्व् संग्राम pos=n,g=m,c=7,n=p
असुखानि असुख pos=a,g=n,c=1,n=p
pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s