Original

प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् ।दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥ १२ ॥

Segmented

प्रमाणकोट्याम् शयनम् कालकूटस्य भोजनम् दशनम् च अहि कष्टम् दाहम् च जतु-वेश्मनि

Analysis

Word Lemma Parse
प्रमाणकोट्याम् प्रमाणकोटि pos=n,g=f,c=7,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
कालकूटस्य कालकूट pos=n,g=m,c=6,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
दशनम् दशन pos=n,g=n,c=2,n=s
pos=i
अहि अहि pos=n,g=m,c=3,n=p
कष्टम् कष्ट pos=a,g=m,c=2,n=s
दाहम् दाह pos=n,g=m,c=2,n=s
pos=i
जतु जतु pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s