Original

शृण्वतां लोकवीराणामिदं वचनमब्रवीत् ।एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ।ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ ११ ॥

Segmented

शृण्वताम् लोक-वीराणाम् इदम् वचनम् अब्रवीत् एष ते रुधिरम् कण्ठात् पिबामि पुरुष-अधम ब्रूहि इदानीम् सु संरब्धः पुनः गौः इति गौः इति

Analysis

Word Lemma Parse
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
लोक लोक pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
कण्ठात् कण्ठ pos=n,g=m,c=5,n=s
पिबामि पा pos=v,p=1,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i