Original

ये तत्र भीमं ददृशुः समन्ताद्दौःशासनं तद्रुधिरं पिबन्तम् ।सर्वे पलायन्त भयाभिपन्ना नायं मनुष्य इति भाषमाणाः ॥ १० ॥

Segmented

ये तत्र भीमम् ददृशुः समन्ताद् दौःशासनम् तत् रुधिरम् पिबन्तम् सर्वे पलायन्त भय-अभिपन्नाः न अयम् मनुष्य इति भाषमाणाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
समन्ताद् समन्तात् pos=i
दौःशासनम् दौःशासन pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पिबन्तम् पा pos=va,g=m,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पलायन्त पलाय् pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अभिपन्नाः अभिपद् pos=va,g=f,c=1,n=p,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,g=m,c=1,n=s
इति इति pos=i
भाषमाणाः भाष् pos=va,g=m,c=1,n=p,f=part