Original

संजय उवाच ।तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुले युध्यमानः ।चिच्छेद भीमस्य धनुः क्षुरेण षड्भिः शरैः सारथिमप्यविध्यत् ॥ १ ॥

Segmented

संजय उवाच तत्र अकरोत् दुष्करम् राज-पुत्रः दुःशासनस् तुमुले युध्यमानः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
दुःशासनस् दुःशासन pos=n,g=m,c=1,n=s
तुमुले तुमुल pos=n,g=n,c=7,n=s
युध्यमानः युध् pos=va,g=m,c=1,n=s,f=part