Original

शिखण्डिनं षड्भिरविध्यदुग्रो दान्तो धार्ष्टद्युम्नशिरश्चकर्त ।अथाभिनत्सुतसोमं शरेण स संशितेनाधिरथिर्महात्मा ॥ ९ ॥

Segmented

शिखण्डिनम् षड्भिः अविध्यद् उग्रो दान्तो धार्ष्टद्युम्न-शिरः चकर्त अथ अभिनत् सुतसोमम् शरेण स संशितेन आधिरथि महात्मा

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
उग्रो उग्र pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
धार्ष्टद्युम्न धार्ष्टद्युम्न pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अभिनत् भिद् pos=v,p=3,n=s,l=lan
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
संशितेन संशा pos=va,g=m,c=3,n=s,f=part
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s