Original

पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः ।हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्बाणममित्रसाहम् ॥ ७ ॥

Segmented

पुत्रे हते क्रोध-परीत-चेताः कर्णः शिनीनाम् ऋषभम् जिघांसुः हतो ऽसि शैनेय इति ब्रुवन् स व्यवासृजद् बाणम् अमित्र-साहम्

Analysis

Word Lemma Parse
पुत्रे पुत्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
क्रोध क्रोध pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
शैनेय शैनेय pos=n,g=m,c=8,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
व्यवासृजद् व्यवसृज् pos=v,p=3,n=s,l=lan
बाणम् बाण pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
साहम् साह pos=a,g=m,c=2,n=s