Original

हताश्वमञ्जोगतिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः ।प्रच्छाद्य नृत्यन्निव सौतिपुत्रः शैनेयबाणाभिहतः पपात ॥ ६ ॥

Segmented

हत-अश्वम् अञ्जस्-गति सुषेणः शिनि-प्रवीरम् निशितैः पृषत्कैः प्रच्छाद्य नृत्यन्न् इव सौति-पुत्रः शैनेय-बाण-अभिहतः पपात

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
अञ्जस् अञ्जस् pos=n,comp=y
गति गति pos=n,g=m,c=3,n=p
सुषेणः सुषेण pos=n,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
प्रच्छाद्य प्रच्छादय् pos=vi
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सौति सौति pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शैनेय शैनेय pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit