Original

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रसह्य बाहू च शिरश्च कर्णः ।स स्यन्दनाद्गामपतद्गतासुः परश्वधैः शाल इवावरुग्णः ॥ ५ ॥

Segmented

तस्य अर्धचन्द्रैः त्रिभिः उच्चकर्त प्रसह्य बाहू च शिरः च कर्णः स स्यन्दनाद् गाम् अपतद् गतासुः परश्वधैः शाल इव अवरुग्णः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
उच्चकर्त उत्कृत् pos=v,p=3,n=s,l=lit
प्रसह्य प्रसह् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्यन्दनाद् स्यन्दन pos=n,g=m,c=5,n=s
गाम् गो pos=n,g=,c=2,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
गतासुः गतासु pos=a,g=m,c=1,n=s
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
शाल शाल pos=n,g=m,c=1,n=s
इव इव pos=i
अवरुग्णः अवरुज् pos=va,g=m,c=1,n=s,f=part