Original

तमभ्यधावन्निहते कुमारे कैकेयसेनापतिरुग्रधन्वा ।शरैर्विभिन्नं भृशमुग्रवेगैः कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥ ४ ॥

Segmented

तम् अभ्यधावन् निहते कुमारे कैकेय-सेनापतिः उग्र-धन्वा शरैः विभिन्नम् भृशम् उग्र-वेगैः कर्ण-आत्मजम् सो ऽभ्यहनत् सुषेणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावन् अभिधाव् pos=v,p=3,n=s,l=lan
निहते निहन् pos=va,g=m,c=7,n=s,f=part
कुमारे कुमार pos=n,g=m,c=7,n=s
कैकेय कैकेय pos=n,comp=y
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विभिन्नम् विभिद् pos=va,g=m,c=2,n=s,f=part
भृशम् भृशम् pos=i
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
सुषेणम् सुषेण pos=n,g=m,c=2,n=s