Original

स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत् ।स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरभ्यवीवृषत् ॥ ३३ ॥

Segmented

स राज-पुत्रः ऽन्यद् अवाप्य कार्मुकम् वृकोदरम् द्वादशभिः पराभिनत् स्वयम् नियच्छंस् तुरगान् अजिह्मगैः शरैः च भीमम् पुनः अभ्यवीवृषत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
पराभिनत् पराभिद् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
नियच्छंस् नियम् pos=va,g=m,c=1,n=s,f=part
तुरगान् तुरग pos=n,g=m,c=2,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्यवीवृषत् अभिवृष् pos=v,p=3,n=s,l=lun