Original

तवात्मजस्याथ वृकोदरस्त्वरन्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् ।ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः ॥ ३२ ॥

Segmented

ललाटम् अप्य् अस्य बिभेद पत्रिणा शिरः च कायात् प्रजहार सारथेः

Analysis

Word Lemma Parse
ललाटम् ललाट pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
कायात् काय pos=n,g=m,c=5,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
सारथेः सारथि pos=n,g=m,c=6,n=s