Original

शरैः शरीरान्तकरैः सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम् ।सकृत्प्रभिन्नाविव वाशितान्तरे महागजौ मन्मथसक्तचेतसौ ॥ ३१ ॥

Segmented

शरैः शरीर-अन्त-करैः सु तेजनैः निजघ्नतुस् ताव् इतरेतरम् भृशम् सकृत् प्रभिन्नौ इव वाशिता-अन्तरे महा-गजौ मन्मथ-सक्त-चेतस्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
शरीर शरीर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
निजघ्नतुस् निहन् pos=v,p=3,n=d,l=lit
ताव् तद् pos=n,g=m,c=1,n=d
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
सकृत् सकृत् pos=i
प्रभिन्नौ प्रभिद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
वाशिता वाशिता pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
गजौ गज pos=n,g=m,c=1,n=d
मन्मथ मन्मथ pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=m,c=1,n=d