Original

ततस्तयोर्युद्धमतीतमानुषं प्रदीव्यतोः प्राणदुरोदरेऽभवत् ।परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा ॥ ३० ॥

Segmented

ततस् तयोः युद्धम् अतीत-मानुषम् प्रदीव्यतोः प्राण-दुरोदरे ऽभवत् परस्परेण अभिनिविष्ट-रोषयोः उदग्रयोः शम्बर-शक्रयोः यथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीत अती pos=va,comp=y,f=part
मानुषम् मानुष pos=a,g=n,c=1,n=s
प्रदीव्यतोः प्रदीव् pos=va,g=m,c=6,n=d,f=part
प्राण प्राण pos=n,comp=y
दुरोदरे दुरोदर pos=n,g=m,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
परस्परेण परस्पर pos=n,g=m,c=3,n=s
अभिनिविष्ट अभिनिविश् pos=va,comp=y,f=part
रोषयोः रोष pos=n,g=m,c=6,n=d
उदग्रयोः उदग्र pos=a,g=m,c=6,n=d
शम्बर शम्बर pos=n,comp=y
शक्रयोः शक्र pos=n,g=m,c=6,n=d
यथा यथा pos=i