Original

धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघान चाश्वं दक्षिणं तस्य संख्ये ।हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् ॥ ३ ॥

Segmented

धृष्टद्युम्नम् निर्बिभेद अथ षड्भिः जघान च अश्वम् दक्षिणम् तस्य संख्ये हत्वा च अश्वान् सात्यकेः सूतपुत्रः कैकेय-पुत्रम् न्यवधीद् विशोकम्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
षड्भिः षष् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
कैकेय कैकेय pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
न्यवधीद् निवध् pos=v,p=3,n=s,l=lun
विशोकम् विशोक pos=n,g=m,c=2,n=s