Original

तथा गते भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः ।तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेतिवान् ॥ २९ ॥

Segmented

तथा गते भीमम् अभीस् ते आत्मजः ससार राज-अवरजः किरञ् शरैः तम् अभ्यधावत् त्वरितो वृकोदरो महारुरुम् सिंह इव अभिपत्

Analysis

Word Lemma Parse
तथा तथा pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
अभीस् अभी pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ससार सृ pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
महारुरुम् महारुरु pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अभिपत् अभिपत् pos=va,g=m,c=1,n=s,f=part