Original

रथद्विपा वाजिपदातयोऽपि वा भ्रमन्ति नानाविधशस्त्रवेष्टिताः ।परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतन्त च ॥ २८ ॥

Segmented

रथ-द्विपाः वाजि-पदाति ऽपि वा भ्रमन्ति नानाविध-शस्त्र-वेष्टिताः परस्परेण अभिहताः च चस्खलुः विनेदुः आर्ता व्यसवो ऽपतन्त च

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
वाजि वाजिन् pos=n,comp=y
पदाति पदाति pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वा वा pos=i
भ्रमन्ति भ्रम् pos=v,p=3,n=p,l=lat
नानाविध नानाविध pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
वेष्टिताः वेष्ट् pos=va,g=m,c=1,n=p,f=part
परस्परेण परस्पर pos=n,g=m,c=3,n=s
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
pos=i
चस्खलुः स्खल् pos=v,p=3,n=p,l=lit
विनेदुः विनद् pos=v,p=3,n=p,l=lit
आर्ता आर्त pos=a,g=m,c=1,n=p
व्यसवो व्यसु pos=a,g=m,c=1,n=p
ऽपतन्त पत् pos=v,p=3,n=p,l=lan
pos=i