Original

ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह ।रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत् ॥ २७ ॥

Segmented

ततो ऽभवद् युद्धम् अतीव दारुणम् ते अहितानाम् तव सैनिकैः सह रथ-अश्व-मातङ्ग-विनाशनम् तथा यथा सुराणाम् असुरैः पुरा भवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहितानाम् अहित pos=a,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैनिकैः सैनिक pos=n,g=m,c=3,n=p
सह सह pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s
तथा तथा pos=i
यथा यथा pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
असुरैः असुर pos=n,g=m,c=3,n=p
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan