Original

पुनः समासाद्य रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परंतपाः ।समेत्य पाञ्चालरथा महारणे मरुद्गणाः शक्रमिवारिनिग्रहे ॥ २६ ॥

Segmented

पुनः समासाद्य रथान् सु दंशिताः शिनि-प्रवीरम् जुगुपुः परंतपाः समेत्य पाञ्चाल-रथाः महा-रणे मरुत्-गणाः शक्रम् इव अरि-निग्रहे

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
समासाद्य समासादय् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
सु सु pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
शिनि शिनि pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
जुगुपुः गुप् pos=v,p=3,n=p,l=lit
परंतपाः परंतप pos=a,g=m,c=1,n=p
समेत्य समे pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s