Original

समानतेनेष्वसनेन कूजता भृशाततेनामितबाणवर्षिणा ।बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः ॥ २५ ॥

Segmented

समानतेन इष्वसनेन कूजता भृश-आततेन अमित-बाण-वर्षिणा बभूव दुर्धर्षतरः स सात्यकिः शरद्-नभः-मध्य-गतः यथा रविः

Analysis

Word Lemma Parse
समानतेन समानम् pos=va,g=n,c=3,n=s,f=part
इष्वसनेन इष्वसन pos=n,g=n,c=3,n=s
कूजता कूज् pos=va,g=n,c=3,n=s,f=part
भृश भृश pos=a,comp=y
आततेन आतन् pos=va,g=n,c=3,n=s,f=part
अमित अमित pos=a,comp=y
बाण बाण pos=n,comp=y
वर्षिणा वर्षिन् pos=a,g=n,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुर्धर्षतरः दुर्धर्षतर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
नभः नभस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
रविः रवि pos=n,g=m,c=1,n=s