Original

कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत् ।स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥ २४ ॥

Segmented

कृपो ऽथ भोजः च ते आत्मजः तथा स्वयम् च कर्णो निशितैः अताडयत् स तैः चतुर्भिः युयुधे यदु-उत्तमः दिगीश्वरैः दैत्यपतिः यथा तथा

Analysis

Word Lemma Parse
कृपो कृप pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्वयम् स्वयम् pos=i
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
युयुधे युध् pos=v,p=3,n=s,l=lit
यदु यदु pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
दिगीश्वरैः दिगीश्वर pos=n,g=m,c=3,n=p
दैत्यपतिः दैत्यपति pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i