Original

निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे ।उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥ २२ ॥

Segmented

निमज्जतस् तान् अथ कर्ण-सागरे विपन्न-नौ वणिजो यथा अर्णवे उद्दध्रिरे नौभिः इव अर्णवात् रथैः सु कल्पितैः द्रौपदिन्-जाः स्व-मातुलान्

Analysis

Word Lemma Parse
निमज्जतस् निमज्ज् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अथ अथ pos=i
कर्ण कर्ण pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
विपन्न विपद् pos=va,comp=y,f=part
नौ नौ pos=n,g=,c=1,n=p
वणिजो वणिज् pos=n,g=m,c=1,n=p
यथा यथा pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s
उद्दध्रिरे उद्धृ pos=v,p=3,n=p,l=lit
नौभिः नौ pos=n,g=,c=3,n=p
इव इव pos=i
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
रथैः रथ pos=n,g=m,c=3,n=p
सु सु pos=i
कल्पितैः कल्पय् pos=va,g=m,c=3,n=p,f=part
द्रौपदिन् द्रौपदिन् pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
मातुलान् मातुल pos=n,g=m,c=2,n=p