Original

पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष ।निरुद्यमास्तस्थुरमित्रमर्दना यथेन्द्रियार्थात्मवता पराजिताः ॥ २१ ॥

Segmented

पराजिताः पञ्च महा-रथाः तु ते महा-आहवे सूत-सुतेन मारिष निरुद्यमास् तस्थुः अमित्र-मर्दनाः यथा इन्द्रिय-अर्थ-आत्मवत् पराजिताः

Analysis

Word Lemma Parse
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
सूत सूत pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
निरुद्यमास् निरुद्यम pos=a,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
अमित्र अमित्र pos=n,comp=y
मर्दनाः मर्दन pos=a,g=m,c=1,n=p
यथा यथा pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
आत्मवत् आत्मवत् pos=a,g=m,c=3,n=s
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part