Original

शिखण्डिनं द्वादशभिः पराभिनच्छितैः शरैः षड्भिरथोत्तमौजसम् ।त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥ २० ॥

Segmented

शिखण्डिनम् द्वादशभिः पराभिनत् शितैः शरैः षड्भिः अथ उत्तमौजस् त्रिभिः युधामन्युम् अविध्यद् आशुगैस् त्रिभिस् त्रिभिः सोमक-पार्षत-आत्मजौ

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
पराभिनत् पराभिद् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
अथ अथ pos=i
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
आशुगैस् आशुग pos=n,g=m,c=3,n=p
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
सोमक सोमक pos=n,comp=y
पार्षत पार्षत pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d