Original

सूतं रथादञ्जलिकेन पात्य जघान चाश्वाञ्जनमेजयस्य ।शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् ॥ २ ॥

Segmented

सूतम् रथाद् अञ्जलिकेन पात्य जघान च अश्वान् जनमेजयस्य शतानीकम् सुतसोमम् च भल्लैः अवाकिरद् धनुषी च अपि अकृन्तत्

Analysis

Word Lemma Parse
सूतम् सूत pos=n,g=m,c=2,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अञ्जलिकेन अञ्जलिक pos=n,g=m,c=3,n=s
पात्य पातय् pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
धनुषी धनुस् pos=n,g=n,c=2,n=d
pos=i
अपि अपि pos=i
अकृन्तत् कृत् pos=v,p=3,n=s,l=lan