Original

स शक्रचापप्रतिमेन धन्वना भृशाततेनाधिरथिः शरान्सृजन् ।बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा ॥ १९ ॥

Segmented

स शक्र-चाप-प्रतिमा धन्वना भृश-आततेन आधिरथि शरान् सृजन् बभौ रणे दीप्त-मरीचि-मण्डलः यथा अंशुमाली परिवेषवांस् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
चाप चाप pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=n,c=3,n=s
धन्वना धन्वन् pos=n,g=n,c=3,n=s
भृश भृश pos=a,comp=y
आततेन आतन् pos=va,g=n,c=3,n=s,f=part
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
मरीचि मरीचि pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
यथा यथा pos=i
अंशुमाली अंशुमालिन् pos=n,g=m,c=1,n=s
परिवेषवांस् परिवेषवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i