Original

तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वनेन ।साद्रिद्रुमा स्यात्पृथिवी विशीर्णा इत्येव मत्वा जनता व्यषीदत् ॥ १८ ॥

Segmented

तस्य अस्यतः तान् अभिनिघ्नतः च ज्या-बाण-हस्तस्य धनुः-स्वनेन स अद्रि-द्रुमा स्यात् पृथिवी विशीर्णा इत्य् एव मत्वा जनता व्यषीदत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
अभिनिघ्नतः अभिनिहन् pos=va,g=m,c=6,n=s,f=part
pos=i
ज्या ज्या pos=n,comp=y
बाण बाण pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
अद्रि अद्रि pos=n,comp=y
द्रुमा द्रुम pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
विशीर्णा विशृ pos=va,g=f,c=1,n=s,f=part
इत्य् इति pos=i
एव एव pos=i
मत्वा मन् pos=vi
जनता जन् pos=va,g=m,c=3,n=s,f=part
व्यषीदत् विषद् pos=v,p=3,n=s,l=lan